B 319-18(1) Praśastiratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/18
Title: Praśastiratna
Dimensions: 16.4 x 7.8 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3501
Remarks:


Reel No. B 319-18 MTM Inventory No.: 54386

Title Praśastiratna

Subject Praśasti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 16.4 x 7.8 cm

Folios 8

Lines per Folio 6

Foliation not given

Place of Deposit NAK

Accession No. 5/3501a

Manuscript Features

śrīphattesiṃhasyedam pustakam || is written on exp.9b.

Excerpts

Beginning

|| śrīgurugaṇeśāya namaḥ ||

gurulokanivāsāya śrīgurūn gurvanugrahān ||

ciṃtaye gurubhaktyāhaṃ jihīrṣur vipado gurūḥ (!) || 1 ||

kātyāyanī śrutidarījanano gajendra-

līlānukāraruciro rucirārkakāṃtiḥ

karmādimadhyalayavighnaharasvabhāvo

laṃbodaro daradarīdaraṇaṃ vidhattāṃ || 2 ||

śrīnāthanābhijalabhūbhavano bhavasya

saṃbhūtikarmakuśalaḥ kuśalaṃ vidhattām ||

dhyānāvalaṃbihṛdayasmṛtaśuddhatatvo (!) 

vedārthabhāvacaturas caturānano naḥ || 3 || (exp. 2a:1–6)

svasti śrīmannijabhuja[[daṇḍa]]parākramātiśayavaśīkṛtasakalapṛthvīpatiśiromaṇḍalavirājamānakirīṭamaṇinighṛṣṭapāthojaniyugalaḥ śrīgurudevatāprasādād dūrīkṛtasakalakalimalaḥ śrīmanmahārājādhirājaḥ śrīpṛthvīpativarmā pṛthvīpatīnāṃ samastapṛthvīmaṇḍlapavitrata[[me]] bhāratavarṣīyāryāvarttasārabhūte sakalasiddhanivāsapavitrīkṛte gorakṣaparvate prādurbabhūva || 1 || (exp.2b:6–3a:5)

End

evaṃ ca sadānaṃdavāsudevavācakaṃ svasti śrīmad iti padaṃ sanmaṃgalatvena patrādau śraddheyaṃ || tataḥ praśastyanāmno ʼvyavahite pūrvatra dīyamānānām eva śriyām ekatvādiparigaṇanam icitam ity alaṃ vistareṇa ||        || (exp. 9a:2–4)

Colophon

(fol. )

Microfilm Details

Reel No. B 319/18a

Date of Filming 10-07-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-03-2007

Bibliography