B 319-18(1) Praśastiratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/18
Title: Praśastiratna
Dimensions: 16.4 x 7.8 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3501
Remarks:
Reel No. B 319-18 MTM Inventory No.: 54386
Title Praśastiratna
Subject Praśasti
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 16.4 x 7.8 cm
Folios 8
Lines per Folio 6
Foliation not given
Place of Deposit NAK
Accession No. 5/3501a
Manuscript Features
śrīphattesiṃhasyedam pustakam || is written on exp.9b.
Excerpts
Beginning
|| śrīgurugaṇeśāya namaḥ ||
gurulokanivāsāya śrīgurūn gurvanugrahān ||
ciṃtaye gurubhaktyāhaṃ jihīrṣur vipado gurūḥ (!) || 1 ||
kātyāyanī śrutidarījanano gajendra-
līlānukāraruciro rucirārkakāṃtiḥ
karmādimadhyalayavighnaharasvabhāvo
laṃbodaro daradarīdaraṇaṃ vidhattāṃ || 2 ||
śrīnāthanābhijalabhūbhavano bhavasya
saṃbhūtikarmakuśalaḥ kuśalaṃ vidhattām ||
dhyānāvalaṃbihṛdayasmṛtaśuddhatatvo (!)
vedārthabhāvacaturas caturānano naḥ || 3 || (exp. 2a:1–6)
…
svasti śrīmannijabhuja[[daṇḍa]]parākramātiśayavaśīkṛtasakalapṛthvīpatiśiromaṇḍalavirājamānakirīṭamaṇinighṛṣṭapāthojaniyugalaḥ śrīgurudevatāprasādād dūrīkṛtasakalakalimalaḥ śrīmanmahārājādhirājaḥ śrīpṛthvīpativarmā pṛthvīpatīnāṃ samastapṛthvīmaṇḍlapavitrata[[me]] bhāratavarṣīyāryāvarttasārabhūte sakalasiddhanivāsapavitrīkṛte gorakṣaparvate prādurbabhūva || 1 || (exp.2b:6–3a:5)
End
evaṃ ca sadānaṃdavāsudevavācakaṃ svasti śrīmad iti padaṃ sanmaṃgalatvena patrādau śraddheyaṃ || tataḥ praśastyanāmno ʼvyavahite pūrvatra dīyamānānām eva śriyām ekatvādiparigaṇanam icitam ity alaṃ vistareṇa || || (exp. 9a:2–4)
Colophon
(fol. )
Microfilm Details
Reel No. B 319/18a
Date of Filming 10-07-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-03-2007
Bibliography